Declension table of ?īśvarapūjā

Deva

FeminineSingularDualPlural
Nominativeīśvarapūjā īśvarapūje īśvarapūjāḥ
Vocativeīśvarapūje īśvarapūje īśvarapūjāḥ
Accusativeīśvarapūjām īśvarapūje īśvarapūjāḥ
Instrumentalīśvarapūjayā īśvarapūjābhyām īśvarapūjābhiḥ
Dativeīśvarapūjāyai īśvarapūjābhyām īśvarapūjābhyaḥ
Ablativeīśvarapūjāyāḥ īśvarapūjābhyām īśvarapūjābhyaḥ
Genitiveīśvarapūjāyāḥ īśvarapūjayoḥ īśvarapūjānām
Locativeīśvarapūjāyām īśvarapūjayoḥ īśvarapūjāsu

Adverb -īśvarapūjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria