Declension table of ?īśvaraniṣṭhā

Deva

FeminineSingularDualPlural
Nominativeīśvaraniṣṭhā īśvaraniṣṭhe īśvaraniṣṭhāḥ
Vocativeīśvaraniṣṭhe īśvaraniṣṭhe īśvaraniṣṭhāḥ
Accusativeīśvaraniṣṭhām īśvaraniṣṭhe īśvaraniṣṭhāḥ
Instrumentalīśvaraniṣṭhayā īśvaraniṣṭhābhyām īśvaraniṣṭhābhiḥ
Dativeīśvaraniṣṭhāyai īśvaraniṣṭhābhyām īśvaraniṣṭhābhyaḥ
Ablativeīśvaraniṣṭhāyāḥ īśvaraniṣṭhābhyām īśvaraniṣṭhābhyaḥ
Genitiveīśvaraniṣṭhāyāḥ īśvaraniṣṭhayoḥ īśvaraniṣṭhānām
Locativeīśvaraniṣṭhāyām īśvaraniṣṭhayoḥ īśvaraniṣṭhāsu

Adverb -īśvaraniṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria