Declension table of ?īśaśakti

Deva

FeminineSingularDualPlural
Nominativeīśaśaktiḥ īśaśaktī īśaśaktayaḥ
Vocativeīśaśakte īśaśaktī īśaśaktayaḥ
Accusativeīśaśaktim īśaśaktī īśaśaktīḥ
Instrumentalīśaśaktyā īśaśaktibhyām īśaśaktibhiḥ
Dativeīśaśaktyai īśaśaktaye īśaśaktibhyām īśaśaktibhyaḥ
Ablativeīśaśaktyāḥ īśaśakteḥ īśaśaktibhyām īśaśaktibhyaḥ
Genitiveīśaśaktyāḥ īśaśakteḥ īśaśaktyoḥ īśaśaktīnām
Locativeīśaśaktyām īśaśaktau īśaśaktyoḥ īśaśaktiṣu

Compound īśaśakti -

Adverb -īśaśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria