Declension table of ?īśasaṃsthā

Deva

FeminineSingularDualPlural
Nominativeīśasaṃsthā īśasaṃsthe īśasaṃsthāḥ
Vocativeīśasaṃsthe īśasaṃsthe īśasaṃsthāḥ
Accusativeīśasaṃsthām īśasaṃsthe īśasaṃsthāḥ
Instrumentalīśasaṃsthayā īśasaṃsthābhyām īśasaṃsthābhiḥ
Dativeīśasaṃsthāyai īśasaṃsthābhyām īśasaṃsthābhyaḥ
Ablativeīśasaṃsthāyāḥ īśasaṃsthābhyām īśasaṃsthābhyaḥ
Genitiveīśasaṃsthāyāḥ īśasaṃsthayoḥ īśasaṃsthānām
Locativeīśasaṃsthāyām īśasaṃsthayoḥ īśasaṃsthāsu

Adverb -īśasaṃstham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria