Declension table of ?īśānaja

Deva

MasculineSingularDualPlural
Nominativeīśānajaḥ īśānajau īśānajāḥ
Vocativeīśānaja īśānajau īśānajāḥ
Accusativeīśānajam īśānajau īśānajān
Instrumentalīśānajena īśānajābhyām īśānajaiḥ īśānajebhiḥ
Dativeīśānajāya īśānajābhyām īśānajebhyaḥ
Ablativeīśānajāt īśānajābhyām īśānajebhyaḥ
Genitiveīśānajasya īśānajayoḥ īśānajānām
Locativeīśānaje īśānajayoḥ īśānajeṣu

Compound īśānaja -

Adverb -īśānajam -īśānajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria