Declension table of ?īśānadevī

Deva

FeminineSingularDualPlural
Nominativeīśānadevī īśānadevyau īśānadevyaḥ
Vocativeīśānadevi īśānadevyau īśānadevyaḥ
Accusativeīśānadevīm īśānadevyau īśānadevīḥ
Instrumentalīśānadevyā īśānadevībhyām īśānadevībhiḥ
Dativeīśānadevyai īśānadevībhyām īśānadevībhyaḥ
Ablativeīśānadevyāḥ īśānadevībhyām īśānadevībhyaḥ
Genitiveīśānadevyāḥ īśānadevyoḥ īśānadevīnām
Locativeīśānadevyām īśānadevyoḥ īśānadevīṣu

Compound īśānadevi - īśānadevī -

Adverb -īśānadevi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria