Declension table of ?īśācala

Deva

MasculineSingularDualPlural
Nominativeīśācalaḥ īśācalau īśācalāḥ
Vocativeīśācala īśācalau īśācalāḥ
Accusativeīśācalam īśācalau īśācalān
Instrumentalīśācalena īśācalābhyām īśācalaiḥ īśācalebhiḥ
Dativeīśācalāya īśācalābhyām īśācalebhyaḥ
Ablativeīśācalāt īśācalābhyām īśācalebhyaḥ
Genitiveīśācalasya īśācalayoḥ īśācalānām
Locativeīśācale īśācalayoḥ īśācaleṣu

Compound īśācala -

Adverb -īśācalam -īśācalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria