Declension table of ?īrṣyita

Deva

NeuterSingularDualPlural
Nominativeīrṣyitam īrṣyite īrṣyitāni
Vocativeīrṣyita īrṣyite īrṣyitāni
Accusativeīrṣyitam īrṣyite īrṣyitāni
Instrumentalīrṣyitena īrṣyitābhyām īrṣyitaiḥ
Dativeīrṣyitāya īrṣyitābhyām īrṣyitebhyaḥ
Ablativeīrṣyitāt īrṣyitābhyām īrṣyitebhyaḥ
Genitiveīrṣyitasya īrṣyitayoḥ īrṣyitānām
Locativeīrṣyite īrṣyitayoḥ īrṣyiteṣu

Compound īrṣyita -

Adverb -īrṣyitam -īrṣyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria