Declension table of ?īrṣyāvaśa

Deva

MasculineSingularDualPlural
Nominativeīrṣyāvaśaḥ īrṣyāvaśau īrṣyāvaśāḥ
Vocativeīrṣyāvaśa īrṣyāvaśau īrṣyāvaśāḥ
Accusativeīrṣyāvaśam īrṣyāvaśau īrṣyāvaśān
Instrumentalīrṣyāvaśena īrṣyāvaśābhyām īrṣyāvaśaiḥ īrṣyāvaśebhiḥ
Dativeīrṣyāvaśāya īrṣyāvaśābhyām īrṣyāvaśebhyaḥ
Ablativeīrṣyāvaśāt īrṣyāvaśābhyām īrṣyāvaśebhyaḥ
Genitiveīrṣyāvaśasya īrṣyāvaśayoḥ īrṣyāvaśānām
Locativeīrṣyāvaśe īrṣyāvaśayoḥ īrṣyāvaśeṣu

Compound īrṣyāvaśa -

Adverb -īrṣyāvaśam -īrṣyāvaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria