Declension table of īkṣita

Deva

MasculineSingularDualPlural
Nominativeīkṣitaḥ īkṣitau īkṣitāḥ
Vocativeīkṣita īkṣitau īkṣitāḥ
Accusativeīkṣitam īkṣitau īkṣitān
Instrumentalīkṣitena īkṣitābhyām īkṣitaiḥ īkṣitebhiḥ
Dativeīkṣitāya īkṣitābhyām īkṣitebhyaḥ
Ablativeīkṣitāt īkṣitābhyām īkṣitebhyaḥ
Genitiveīkṣitasya īkṣitayoḥ īkṣitānām
Locativeīkṣite īkṣitayoḥ īkṣiteṣu

Compound īkṣita -

Adverb -īkṣitam -īkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria