Declension table of ?īkṣī

Deva

FeminineSingularDualPlural
Nominativeīkṣī īkṣyau īkṣyaḥ
Vocativeīkṣi īkṣyau īkṣyaḥ
Accusativeīkṣīm īkṣyau īkṣīḥ
Instrumentalīkṣyā īkṣībhyām īkṣībhiḥ
Dativeīkṣyai īkṣībhyām īkṣībhyaḥ
Ablativeīkṣyāḥ īkṣībhyām īkṣībhyaḥ
Genitiveīkṣyāḥ īkṣyoḥ īkṣīṇām
Locativeīkṣyām īkṣyoḥ īkṣīṣu

Compound īkṣi - īkṣī -

Adverb -īkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria