Declension table of īkṣaṇa

Deva

NeuterSingularDualPlural
Nominativeīkṣaṇam īkṣaṇe īkṣaṇāni
Vocativeīkṣaṇa īkṣaṇe īkṣaṇāni
Accusativeīkṣaṇam īkṣaṇe īkṣaṇāni
Instrumentalīkṣaṇena īkṣaṇābhyām īkṣaṇaiḥ
Dativeīkṣaṇāya īkṣaṇābhyām īkṣaṇebhyaḥ
Ablativeīkṣaṇāt īkṣaṇābhyām īkṣaṇebhyaḥ
Genitiveīkṣaṇasya īkṣaṇayoḥ īkṣaṇānām
Locativeīkṣaṇe īkṣaṇayoḥ īkṣaṇeṣu

Compound īkṣaṇa -

Adverb -īkṣaṇam -īkṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria