Declension table of ?īhāvṛka

Deva

MasculineSingularDualPlural
Nominativeīhāvṛkaḥ īhāvṛkau īhāvṛkāḥ
Vocativeīhāvṛka īhāvṛkau īhāvṛkāḥ
Accusativeīhāvṛkam īhāvṛkau īhāvṛkān
Instrumentalīhāvṛkeṇa īhāvṛkābhyām īhāvṛkaiḥ īhāvṛkebhiḥ
Dativeīhāvṛkāya īhāvṛkābhyām īhāvṛkebhyaḥ
Ablativeīhāvṛkāt īhāvṛkābhyām īhāvṛkebhyaḥ
Genitiveīhāvṛkasya īhāvṛkayoḥ īhāvṛkāṇām
Locativeīhāvṛke īhāvṛkayoḥ īhāvṛkeṣu

Compound īhāvṛka -

Adverb -īhāvṛkam -īhāvṛkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria