Declension table of ?īdṛgavastha

Deva

MasculineSingularDualPlural
Nominativeīdṛgavasthaḥ īdṛgavasthau īdṛgavasthāḥ
Vocativeīdṛgavastha īdṛgavasthau īdṛgavasthāḥ
Accusativeīdṛgavastham īdṛgavasthau īdṛgavasthān
Instrumentalīdṛgavasthena īdṛgavasthābhyām īdṛgavasthaiḥ īdṛgavasthebhiḥ
Dativeīdṛgavasthāya īdṛgavasthābhyām īdṛgavasthebhyaḥ
Ablativeīdṛgavasthāt īdṛgavasthābhyām īdṛgavasthebhyaḥ
Genitiveīdṛgavasthasya īdṛgavasthayoḥ īdṛgavasthānām
Locativeīdṛgavasthe īdṛgavasthayoḥ īdṛgavastheṣu

Compound īdṛgavastha -

Adverb -īdṛgavastham -īdṛgavasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria