Declension table of ?īṣatspṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeīṣatspṛṣṭā īṣatspṛṣṭe īṣatspṛṣṭāḥ
Vocativeīṣatspṛṣṭe īṣatspṛṣṭe īṣatspṛṣṭāḥ
Accusativeīṣatspṛṣṭām īṣatspṛṣṭe īṣatspṛṣṭāḥ
Instrumentalīṣatspṛṣṭayā īṣatspṛṣṭābhyām īṣatspṛṣṭābhiḥ
Dativeīṣatspṛṣṭāyai īṣatspṛṣṭābhyām īṣatspṛṣṭābhyaḥ
Ablativeīṣatspṛṣṭāyāḥ īṣatspṛṣṭābhyām īṣatspṛṣṭābhyaḥ
Genitiveīṣatspṛṣṭāyāḥ īṣatspṛṣṭayoḥ īṣatspṛṣṭānām
Locativeīṣatspṛṣṭāyām īṣatspṛṣṭayoḥ īṣatspṛṣṭāsu

Adverb -īṣatspṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria