Declension table of ?īṣatpralambha

Deva

NeuterSingularDualPlural
Nominativeīṣatpralambham īṣatpralambhe īṣatpralambhāni
Vocativeīṣatpralambha īṣatpralambhe īṣatpralambhāni
Accusativeīṣatpralambham īṣatpralambhe īṣatpralambhāni
Instrumentalīṣatpralambhena īṣatpralambhābhyām īṣatpralambhaiḥ
Dativeīṣatpralambhāya īṣatpralambhābhyām īṣatpralambhebhyaḥ
Ablativeīṣatpralambhāt īṣatpralambhābhyām īṣatpralambhebhyaḥ
Genitiveīṣatpralambhasya īṣatpralambhayoḥ īṣatpralambhānām
Locativeīṣatpralambhe īṣatpralambhayoḥ īṣatpralambheṣu

Compound īṣatpralambha -

Adverb -īṣatpralambham -īṣatpralambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria