Declension table of ?īṣatpānā

Deva

FeminineSingularDualPlural
Nominativeīṣatpānā īṣatpāne īṣatpānāḥ
Vocativeīṣatpāne īṣatpāne īṣatpānāḥ
Accusativeīṣatpānām īṣatpāne īṣatpānāḥ
Instrumentalīṣatpānayā īṣatpānābhyām īṣatpānābhiḥ
Dativeīṣatpānāyai īṣatpānābhyām īṣatpānābhyaḥ
Ablativeīṣatpānāyāḥ īṣatpānābhyām īṣatpānābhyaḥ
Genitiveīṣatpānāyāḥ īṣatpānayoḥ īṣatpānānām
Locativeīṣatpānāyām īṣatpānayoḥ īṣatpānāsu

Adverb -īṣatpānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria