Declension table of ?īṣannāda

Deva

MasculineSingularDualPlural
Nominativeīṣannādaḥ īṣannādau īṣannādāḥ
Vocativeīṣannāda īṣannādau īṣannādāḥ
Accusativeīṣannādam īṣannādau īṣannādān
Instrumentalīṣannādena īṣannādābhyām īṣannādaiḥ īṣannādebhiḥ
Dativeīṣannādāya īṣannādābhyām īṣannādebhyaḥ
Ablativeīṣannādāt īṣannādābhyām īṣannādebhyaḥ
Genitiveīṣannādasya īṣannādayoḥ īṣannādānām
Locativeīṣannāde īṣannādayoḥ īṣannādeṣu

Compound īṣannāda -

Adverb -īṣannādam -īṣannādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria