Declension table of ?īṣanmarṣā

Deva

FeminineSingularDualPlural
Nominativeīṣanmarṣā īṣanmarṣe īṣanmarṣāḥ
Vocativeīṣanmarṣe īṣanmarṣe īṣanmarṣāḥ
Accusativeīṣanmarṣām īṣanmarṣe īṣanmarṣāḥ
Instrumentalīṣanmarṣayā īṣanmarṣābhyām īṣanmarṣābhiḥ
Dativeīṣanmarṣāyai īṣanmarṣābhyām īṣanmarṣābhyaḥ
Ablativeīṣanmarṣāyāḥ īṣanmarṣābhyām īṣanmarṣābhyaḥ
Genitiveīṣanmarṣāyāḥ īṣanmarṣayoḥ īṣanmarṣāṇām
Locativeīṣanmarṣāyām īṣanmarṣayoḥ īṣanmarṣāsu

Adverb -īṣanmarṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria