Declension table of īṣallabha

Deva

NeuterSingularDualPlural
Nominativeīṣallabham īṣallabhe īṣallabhāni
Vocativeīṣallabha īṣallabhe īṣallabhāni
Accusativeīṣallabham īṣallabhe īṣallabhāni
Instrumentalīṣallabhena īṣallabhābhyām īṣallabhaiḥ
Dativeīṣallabhāya īṣallabhābhyām īṣallabhebhyaḥ
Ablativeīṣallabhāt īṣallabhābhyām īṣallabhebhyaḥ
Genitiveīṣallabhasya īṣallabhayoḥ īṣallabhānām
Locativeīṣallabhe īṣallabhayoḥ īṣallabheṣu

Compound īṣallabha -

Adverb -īṣallabham -īṣallabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria