Declension table of ?īṣadvivṛta

Deva

MasculineSingularDualPlural
Nominativeīṣadvivṛtaḥ īṣadvivṛtau īṣadvivṛtāḥ
Vocativeīṣadvivṛta īṣadvivṛtau īṣadvivṛtāḥ
Accusativeīṣadvivṛtam īṣadvivṛtau īṣadvivṛtān
Instrumentalīṣadvivṛtena īṣadvivṛtābhyām īṣadvivṛtaiḥ īṣadvivṛtebhiḥ
Dativeīṣadvivṛtāya īṣadvivṛtābhyām īṣadvivṛtebhyaḥ
Ablativeīṣadvivṛtāt īṣadvivṛtābhyām īṣadvivṛtebhyaḥ
Genitiveīṣadvivṛtasya īṣadvivṛtayoḥ īṣadvivṛtānām
Locativeīṣadvivṛte īṣadvivṛtayoḥ īṣadvivṛteṣu

Compound īṣadvivṛta -

Adverb -īṣadvivṛtam -īṣadvivṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria