Declension table of ?īṣaduṣṇa

Deva

MasculineSingularDualPlural
Nominativeīṣaduṣṇaḥ īṣaduṣṇau īṣaduṣṇāḥ
Vocativeīṣaduṣṇa īṣaduṣṇau īṣaduṣṇāḥ
Accusativeīṣaduṣṇam īṣaduṣṇau īṣaduṣṇān
Instrumentalīṣaduṣṇena īṣaduṣṇābhyām īṣaduṣṇaiḥ īṣaduṣṇebhiḥ
Dativeīṣaduṣṇāya īṣaduṣṇābhyām īṣaduṣṇebhyaḥ
Ablativeīṣaduṣṇāt īṣaduṣṇābhyām īṣaduṣṇebhyaḥ
Genitiveīṣaduṣṇasya īṣaduṣṇayoḥ īṣaduṣṇānām
Locativeīṣaduṣṇe īṣaduṣṇayoḥ īṣaduṣṇeṣu

Compound īṣaduṣṇa -

Adverb -īṣaduṣṇam -īṣaduṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria