Declension table of ?īṣadasamāpti

Deva

FeminineSingularDualPlural
Nominativeīṣadasamāptiḥ īṣadasamāptī īṣadasamāptayaḥ
Vocativeīṣadasamāpte īṣadasamāptī īṣadasamāptayaḥ
Accusativeīṣadasamāptim īṣadasamāptī īṣadasamāptīḥ
Instrumentalīṣadasamāptyā īṣadasamāptibhyām īṣadasamāptibhiḥ
Dativeīṣadasamāptyai īṣadasamāptaye īṣadasamāptibhyām īṣadasamāptibhyaḥ
Ablativeīṣadasamāptyāḥ īṣadasamāpteḥ īṣadasamāptibhyām īṣadasamāptibhyaḥ
Genitiveīṣadasamāptyāḥ īṣadasamāpteḥ īṣadasamāptyoḥ īṣadasamāptīnām
Locativeīṣadasamāptyām īṣadasamāptau īṣadasamāptyoḥ īṣadasamāptiṣu

Compound īṣadasamāpti -

Adverb -īṣadasamāpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria