Declension table of ?īṣādanta

Deva

MasculineSingularDualPlural
Nominativeīṣādantaḥ īṣādantau īṣādantāḥ
Vocativeīṣādanta īṣādantau īṣādantāḥ
Accusativeīṣādantam īṣādantau īṣādantān
Instrumentalīṣādantena īṣādantābhyām īṣādantaiḥ īṣādantebhiḥ
Dativeīṣādantāya īṣādantābhyām īṣādantebhyaḥ
Ablativeīṣādantāt īṣādantābhyām īṣādantebhyaḥ
Genitiveīṣādantasya īṣādantayoḥ īṣādantānām
Locativeīṣādante īṣādantayoḥ īṣādanteṣu

Compound īṣādanta -

Adverb -īṣādantam -īṣādantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria