Declension table of ?īṣaṇin

Deva

MasculineSingularDualPlural
Nominativeīṣaṇī īṣaṇinau īṣaṇinaḥ
Vocativeīṣaṇin īṣaṇinau īṣaṇinaḥ
Accusativeīṣaṇinam īṣaṇinau īṣaṇinaḥ
Instrumentalīṣaṇinā īṣaṇibhyām īṣaṇibhiḥ
Dativeīṣaṇine īṣaṇibhyām īṣaṇibhyaḥ
Ablativeīṣaṇinaḥ īṣaṇibhyām īṣaṇibhyaḥ
Genitiveīṣaṇinaḥ īṣaṇinoḥ īṣaṇinām
Locativeīṣaṇini īṣaṇinoḥ īṣaṇiṣu

Compound īṣaṇi -

Adverb -īṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria