Declension table of ?īṣa

Deva

MasculineSingularDualPlural
Nominativeīṣaḥ īṣau īṣāḥ
Vocativeīṣa īṣau īṣāḥ
Accusativeīṣam īṣau īṣān
Instrumentalīṣeṇa īṣābhyām īṣaiḥ īṣebhiḥ
Dativeīṣāya īṣābhyām īṣebhyaḥ
Ablativeīṣāt īṣābhyām īṣebhyaḥ
Genitiveīṣasya īṣayoḥ īṣāṇām
Locativeīṣe īṣayoḥ īṣeṣu

Compound īṣa -

Adverb -īṣam -īṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria