Declension table of ?ihadvitīyā

Deva

FeminineSingularDualPlural
Nominativeihadvitīyā ihadvitīye ihadvitīyāḥ
Vocativeihadvitīye ihadvitīye ihadvitīyāḥ
Accusativeihadvitīyām ihadvitīye ihadvitīyāḥ
Instrumentalihadvitīyayā ihadvitīyābhyām ihadvitīyābhiḥ
Dativeihadvitīyāyai ihadvitīyābhyām ihadvitīyābhyaḥ
Ablativeihadvitīyāyāḥ ihadvitīyābhyām ihadvitīyābhyaḥ
Genitiveihadvitīyāyāḥ ihadvitīyayoḥ ihadvitīyānām
Locativeihadvitīyāyām ihadvitīyayoḥ ihadvitīyāsu

Adverb -ihadvitīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria