Declension table of ?iṅgitalakṣya

Deva

NeuterSingularDualPlural
Nominativeiṅgitalakṣyam iṅgitalakṣye iṅgitalakṣyāṇi
Vocativeiṅgitalakṣya iṅgitalakṣye iṅgitalakṣyāṇi
Accusativeiṅgitalakṣyam iṅgitalakṣye iṅgitalakṣyāṇi
Instrumentaliṅgitalakṣyeṇa iṅgitalakṣyābhyām iṅgitalakṣyaiḥ
Dativeiṅgitalakṣyāya iṅgitalakṣyābhyām iṅgitalakṣyebhyaḥ
Ablativeiṅgitalakṣyāt iṅgitalakṣyābhyām iṅgitalakṣyebhyaḥ
Genitiveiṅgitalakṣyasya iṅgitalakṣyayoḥ iṅgitalakṣyāṇām
Locativeiṅgitalakṣye iṅgitalakṣyayoḥ iṅgitalakṣyeṣu

Compound iṅgitalakṣya -

Adverb -iṅgitalakṣyam -iṅgitalakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria