Declension table of ?iṅgitakovidā

Deva

FeminineSingularDualPlural
Nominativeiṅgitakovidā iṅgitakovide iṅgitakovidāḥ
Vocativeiṅgitakovide iṅgitakovide iṅgitakovidāḥ
Accusativeiṅgitakovidām iṅgitakovide iṅgitakovidāḥ
Instrumentaliṅgitakovidayā iṅgitakovidābhyām iṅgitakovidābhiḥ
Dativeiṅgitakovidāyai iṅgitakovidābhyām iṅgitakovidābhyaḥ
Ablativeiṅgitakovidāyāḥ iṅgitakovidābhyām iṅgitakovidābhyaḥ
Genitiveiṅgitakovidāyāḥ iṅgitakovidayoḥ iṅgitakovidānām
Locativeiṅgitakovidāyām iṅgitakovidayoḥ iṅgitakovidāsu

Adverb -iṅgitakovidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria