Declension table of ?iṅgitajña

Deva

NeuterSingularDualPlural
Nominativeiṅgitajñam iṅgitajñe iṅgitajñāni
Vocativeiṅgitajña iṅgitajñe iṅgitajñāni
Accusativeiṅgitajñam iṅgitajñe iṅgitajñāni
Instrumentaliṅgitajñena iṅgitajñābhyām iṅgitajñaiḥ
Dativeiṅgitajñāya iṅgitajñābhyām iṅgitajñebhyaḥ
Ablativeiṅgitajñāt iṅgitajñābhyām iṅgitajñebhyaḥ
Genitiveiṅgitajñasya iṅgitajñayoḥ iṅgitajñānām
Locativeiṅgitajñe iṅgitajñayoḥ iṅgitajñeṣu

Compound iṅgitajña -

Adverb -iṅgitajñam -iṅgitajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria