Declension table of ?iṅgiḍa

Deva

MasculineSingularDualPlural
Nominativeiṅgiḍaḥ iṅgiḍau iṅgiḍāḥ
Vocativeiṅgiḍa iṅgiḍau iṅgiḍāḥ
Accusativeiṅgiḍam iṅgiḍau iṅgiḍān
Instrumentaliṅgiḍena iṅgiḍābhyām iṅgiḍaiḥ iṅgiḍebhiḥ
Dativeiṅgiḍāya iṅgiḍābhyām iṅgiḍebhyaḥ
Ablativeiṅgiḍāt iṅgiḍābhyām iṅgiḍebhyaḥ
Genitiveiṅgiḍasya iṅgiḍayoḥ iṅgiḍānām
Locativeiṅgiḍe iṅgiḍayoḥ iṅgiḍeṣu

Compound iṅgiḍa -

Adverb -iṅgiḍam -iṅgiḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria