Declension table of ?idhmabhṛti_ā

Deva

FeminineSingularDualPlural
Nominativeidhmabhṛti_ā idhmabhṛti_e idhmabhṛti_āḥ
Vocativeidhmabhṛti_e idhmabhṛti_e idhmabhṛti_āḥ
Accusativeidhmabhṛti_ām idhmabhṛti_e idhmabhṛti_āḥ
Instrumentalidhmabhṛti_ayā idhmabhṛti_ābhyām idhmabhṛti_ābhiḥ
Dativeidhmabhṛti_āyai idhmabhṛti_ābhyām idhmabhṛti_ābhyaḥ
Ablativeidhmabhṛti_āyāḥ idhmabhṛti_ābhyām idhmabhṛti_ābhyaḥ
Genitiveidhmabhṛti_āyāḥ idhmabhṛti_ayoḥ idhmabhṛti_ānām
Locativeidhmabhṛti_āyām idhmabhṛti_ayoḥ idhmabhṛti_āsu

Adverb -idhmabhṛti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria