Declension table of ?idhmabhṛti

Deva

MasculineSingularDualPlural
Nominativeidhmabhṛtiḥ idhmabhṛtī idhmabhṛtayaḥ
Vocativeidhmabhṛte idhmabhṛtī idhmabhṛtayaḥ
Accusativeidhmabhṛtim idhmabhṛtī idhmabhṛtīn
Instrumentalidhmabhṛtinā idhmabhṛtibhyām idhmabhṛtibhiḥ
Dativeidhmabhṛtaye idhmabhṛtibhyām idhmabhṛtibhyaḥ
Ablativeidhmabhṛteḥ idhmabhṛtibhyām idhmabhṛtibhyaḥ
Genitiveidhmabhṛteḥ idhmabhṛtyoḥ idhmabhṛtīnām
Locativeidhmabhṛtau idhmabhṛtyoḥ idhmabhṛtiṣu

Compound idhmabhṛti -

Adverb -idhmabhṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria