Declension table of ?iddhadīdhiti

Deva

MasculineSingularDualPlural
Nominativeiddhadīdhitiḥ iddhadīdhitī iddhadīdhitayaḥ
Vocativeiddhadīdhite iddhadīdhitī iddhadīdhitayaḥ
Accusativeiddhadīdhitim iddhadīdhitī iddhadīdhitīn
Instrumentaliddhadīdhitinā iddhadīdhitibhyām iddhadīdhitibhiḥ
Dativeiddhadīdhitaye iddhadīdhitibhyām iddhadīdhitibhyaḥ
Ablativeiddhadīdhiteḥ iddhadīdhitibhyām iddhadīdhitibhyaḥ
Genitiveiddhadīdhiteḥ iddhadīdhityoḥ iddhadīdhitīnām
Locativeiddhadīdhitau iddhadīdhityoḥ iddhadīdhitiṣu

Compound iddhadīdhiti -

Adverb -iddhadīdhiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria