Declension table of ?idamtana

Deva

MasculineSingularDualPlural
Nominativeidamtanaḥ idamtanau idamtanāḥ
Vocativeidamtana idamtanau idamtanāḥ
Accusativeidamtanam idamtanau idamtanān
Instrumentalidamtanena idamtanābhyām idamtanaiḥ idamtanebhiḥ
Dativeidamtanāya idamtanābhyām idamtanebhyaḥ
Ablativeidamtanāt idamtanābhyām idamtanebhyaḥ
Genitiveidamtanasya idamtanayoḥ idamtanānām
Locativeidamtane idamtanayoḥ idamtaneṣu

Compound idamtana -

Adverb -idamtanam -idamtanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria