Declension table of ?idānīntana

Deva

NeuterSingularDualPlural
Nominativeidānīntanam idānīntane idānīntanāni
Vocativeidānīntana idānīntane idānīntanāni
Accusativeidānīntanam idānīntane idānīntanāni
Instrumentalidānīntanena idānīntanābhyām idānīntanaiḥ
Dativeidānīntanāya idānīntanābhyām idānīntanebhyaḥ
Ablativeidānīntanāt idānīntanābhyām idānīntanebhyaḥ
Genitiveidānīntanasya idānīntanayoḥ idānīntanānām
Locativeidānīntane idānīntanayoḥ idānīntaneṣu

Compound idānīntana -

Adverb -idānīntanam -idānīntanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria