Declension table of ?idaṃśabda

Deva

MasculineSingularDualPlural
Nominativeidaṃśabdaḥ idaṃśabdau idaṃśabdāḥ
Vocativeidaṃśabda idaṃśabdau idaṃśabdāḥ
Accusativeidaṃśabdam idaṃśabdau idaṃśabdān
Instrumentalidaṃśabdena idaṃśabdābhyām idaṃśabdaiḥ idaṃśabdebhiḥ
Dativeidaṃśabdāya idaṃśabdābhyām idaṃśabdebhyaḥ
Ablativeidaṃśabdāt idaṃśabdābhyām idaṃśabdebhyaḥ
Genitiveidaṃśabdasya idaṃśabdayoḥ idaṃśabdānām
Locativeidaṃśabde idaṃśabdayoḥ idaṃśabdeṣu

Compound idaṃśabda -

Adverb -idaṃśabdam -idaṃśabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria