Declension table of ?icchakā

Deva

FeminineSingularDualPlural
Nominativeicchakā icchake icchakāḥ
Vocativeicchake icchake icchakāḥ
Accusativeicchakām icchake icchakāḥ
Instrumentalicchakayā icchakābhyām icchakābhiḥ
Dativeicchakāyai icchakābhyām icchakābhyaḥ
Ablativeicchakāyāḥ icchakābhyām icchakābhyaḥ
Genitiveicchakāyāḥ icchakayoḥ icchakānām
Locativeicchakāyām icchakayoḥ icchakāsu

Adverb -icchakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria