Declension table of ?icchāvasu

Deva

MasculineSingularDualPlural
Nominativeicchāvasuḥ icchāvasū icchāvasavaḥ
Vocativeicchāvaso icchāvasū icchāvasavaḥ
Accusativeicchāvasum icchāvasū icchāvasūn
Instrumentalicchāvasunā icchāvasubhyām icchāvasubhiḥ
Dativeicchāvasave icchāvasubhyām icchāvasubhyaḥ
Ablativeicchāvasoḥ icchāvasubhyām icchāvasubhyaḥ
Genitiveicchāvasoḥ icchāvasvoḥ icchāvasūnām
Locativeicchāvasau icchāvasvoḥ icchāvasuṣu

Compound icchāvasu -

Adverb -icchāvasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria