Declension table of ?icchāsadṛśa

Deva

NeuterSingularDualPlural
Nominativeicchāsadṛśam icchāsadṛśe icchāsadṛśāni
Vocativeicchāsadṛśa icchāsadṛśe icchāsadṛśāni
Accusativeicchāsadṛśam icchāsadṛśe icchāsadṛśāni
Instrumentalicchāsadṛśena icchāsadṛśābhyām icchāsadṛśaiḥ
Dativeicchāsadṛśāya icchāsadṛśābhyām icchāsadṛśebhyaḥ
Ablativeicchāsadṛśāt icchāsadṛśābhyām icchāsadṛśebhyaḥ
Genitiveicchāsadṛśasya icchāsadṛśayoḥ icchāsadṛśānām
Locativeicchāsadṛśe icchāsadṛśayoḥ icchāsadṛśeṣu

Compound icchāsadṛśa -

Adverb -icchāsadṛśam -icchāsadṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria