Declension table of ?icchānvitā

Deva

FeminineSingularDualPlural
Nominativeicchānvitā icchānvite icchānvitāḥ
Vocativeicchānvite icchānvite icchānvitāḥ
Accusativeicchānvitām icchānvite icchānvitāḥ
Instrumentalicchānvitayā icchānvitābhyām icchānvitābhiḥ
Dativeicchānvitāyai icchānvitābhyām icchānvitābhyaḥ
Ablativeicchānvitāyāḥ icchānvitābhyām icchānvitābhyaḥ
Genitiveicchānvitāyāḥ icchānvitayoḥ icchānvitānām
Locativeicchānvitāyām icchānvitayoḥ icchānvitāsu

Adverb -icchānvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria