Declension table of ?icchābharaṇa

Deva

MasculineSingularDualPlural
Nominativeicchābharaṇaḥ icchābharaṇau icchābharaṇāḥ
Vocativeicchābharaṇa icchābharaṇau icchābharaṇāḥ
Accusativeicchābharaṇam icchābharaṇau icchābharaṇān
Instrumentalicchābharaṇena icchābharaṇābhyām icchābharaṇaiḥ icchābharaṇebhiḥ
Dativeicchābharaṇāya icchābharaṇābhyām icchābharaṇebhyaḥ
Ablativeicchābharaṇāt icchābharaṇābhyām icchābharaṇebhyaḥ
Genitiveicchābharaṇasya icchābharaṇayoḥ icchābharaṇānām
Locativeicchābharaṇe icchābharaṇayoḥ icchābharaṇeṣu

Compound icchābharaṇa -

Adverb -icchābharaṇam -icchābharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria