Declension table of ?iṣvanīkīyā

Deva

FeminineSingularDualPlural
Nominativeiṣvanīkīyā iṣvanīkīye iṣvanīkīyāḥ
Vocativeiṣvanīkīye iṣvanīkīye iṣvanīkīyāḥ
Accusativeiṣvanīkīyām iṣvanīkīye iṣvanīkīyāḥ
Instrumentaliṣvanīkīyayā iṣvanīkīyābhyām iṣvanīkīyābhiḥ
Dativeiṣvanīkīyāyai iṣvanīkīyābhyām iṣvanīkīyābhyaḥ
Ablativeiṣvanīkīyāyāḥ iṣvanīkīyābhyām iṣvanīkīyābhyaḥ
Genitiveiṣvanīkīyāyāḥ iṣvanīkīyayoḥ iṣvanīkīyānām
Locativeiṣvanīkīyāyām iṣvanīkīyayoḥ iṣvanīkīyāsu

Adverb -iṣvanīkīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria