Declension table of ?iṣvagrīya

Deva

NeuterSingularDualPlural
Nominativeiṣvagrīyam iṣvagrīye iṣvagrīyāṇi
Vocativeiṣvagrīya iṣvagrīye iṣvagrīyāṇi
Accusativeiṣvagrīyam iṣvagrīye iṣvagrīyāṇi
Instrumentaliṣvagrīyeṇa iṣvagrīyābhyām iṣvagrīyaiḥ
Dativeiṣvagrīyāya iṣvagrīyābhyām iṣvagrīyebhyaḥ
Ablativeiṣvagrīyāt iṣvagrīyābhyām iṣvagrīyebhyaḥ
Genitiveiṣvagrīyasya iṣvagrīyayoḥ iṣvagrīyāṇām
Locativeiṣvagrīye iṣvagrīyayoḥ iṣvagrīyeṣu

Compound iṣvagrīya -

Adverb -iṣvagrīyam -iṣvagrīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria