Declension table of ?iṣvagra

Deva

NeuterSingularDualPlural
Nominativeiṣvagram iṣvagre iṣvagrāṇi
Vocativeiṣvagra iṣvagre iṣvagrāṇi
Accusativeiṣvagram iṣvagre iṣvagrāṇi
Instrumentaliṣvagreṇa iṣvagrābhyām iṣvagraiḥ
Dativeiṣvagrāya iṣvagrābhyām iṣvagrebhyaḥ
Ablativeiṣvagrāt iṣvagrābhyām iṣvagrebhyaḥ
Genitiveiṣvagrasya iṣvagrayoḥ iṣvagrāṇām
Locativeiṣvagre iṣvagrayoḥ iṣvagreṣu

Compound iṣvagra -

Adverb -iṣvagram -iṣvagrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria