Declension table of ?iṣuvikṣepa

Deva

MasculineSingularDualPlural
Nominativeiṣuvikṣepaḥ iṣuvikṣepau iṣuvikṣepāḥ
Vocativeiṣuvikṣepa iṣuvikṣepau iṣuvikṣepāḥ
Accusativeiṣuvikṣepam iṣuvikṣepau iṣuvikṣepān
Instrumentaliṣuvikṣepeṇa iṣuvikṣepābhyām iṣuvikṣepaiḥ iṣuvikṣepebhiḥ
Dativeiṣuvikṣepāya iṣuvikṣepābhyām iṣuvikṣepebhyaḥ
Ablativeiṣuvikṣepāt iṣuvikṣepābhyām iṣuvikṣepebhyaḥ
Genitiveiṣuvikṣepasya iṣuvikṣepayoḥ iṣuvikṣepāṇām
Locativeiṣuvikṣepe iṣuvikṣepayoḥ iṣuvikṣepeṣu

Compound iṣuvikṣepa -

Adverb -iṣuvikṣepam -iṣuvikṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria