Declension table of ?iṣuparṣin

Deva

NeuterSingularDualPlural
Nominativeiṣuparṣi iṣuparṣiṇī iṣuparṣīṇi
Vocativeiṣuparṣin iṣuparṣi iṣuparṣiṇī iṣuparṣīṇi
Accusativeiṣuparṣi iṣuparṣiṇī iṣuparṣīṇi
Instrumentaliṣuparṣiṇā iṣuparṣibhyām iṣuparṣibhiḥ
Dativeiṣuparṣiṇe iṣuparṣibhyām iṣuparṣibhyaḥ
Ablativeiṣuparṣiṇaḥ iṣuparṣibhyām iṣuparṣibhyaḥ
Genitiveiṣuparṣiṇaḥ iṣuparṣiṇoḥ iṣuparṣiṇām
Locativeiṣuparṣiṇi iṣuparṣiṇoḥ iṣuparṣiṣu

Compound iṣuparṣi -

Adverb -iṣuparṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria