Declension table of ?iṣumukha

Deva

NeuterSingularDualPlural
Nominativeiṣumukham iṣumukhe iṣumukhāṇi
Vocativeiṣumukha iṣumukhe iṣumukhāṇi
Accusativeiṣumukham iṣumukhe iṣumukhāṇi
Instrumentaliṣumukheṇa iṣumukhābhyām iṣumukhaiḥ
Dativeiṣumukhāya iṣumukhābhyām iṣumukhebhyaḥ
Ablativeiṣumukhāt iṣumukhābhyām iṣumukhebhyaḥ
Genitiveiṣumukhasya iṣumukhayoḥ iṣumukhāṇām
Locativeiṣumukhe iṣumukhayoḥ iṣumukheṣu

Compound iṣumukha -

Adverb -iṣumukham -iṣumukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria