Declension table of ?iṣukṛtā

Deva

FeminineSingularDualPlural
Nominativeiṣukṛtā iṣukṛte iṣukṛtāḥ
Vocativeiṣukṛte iṣukṛte iṣukṛtāḥ
Accusativeiṣukṛtām iṣukṛte iṣukṛtāḥ
Instrumentaliṣukṛtayā iṣukṛtābhyām iṣukṛtābhiḥ
Dativeiṣukṛtāyai iṣukṛtābhyām iṣukṛtābhyaḥ
Ablativeiṣukṛtāyāḥ iṣukṛtābhyām iṣukṛtābhyaḥ
Genitiveiṣukṛtāyāḥ iṣukṛtayoḥ iṣukṛtānām
Locativeiṣukṛtāyām iṣukṛtayoḥ iṣukṛtāsu

Adverb -iṣukṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria