Declension table of ?iṣukṛt

Deva

NeuterSingularDualPlural
Nominativeiṣukṛt iṣukṛtī iṣukṛnti
Vocativeiṣukṛt iṣukṛtī iṣukṛnti
Accusativeiṣukṛt iṣukṛtī iṣukṛnti
Instrumentaliṣukṛtā iṣukṛdbhyām iṣukṛdbhiḥ
Dativeiṣukṛte iṣukṛdbhyām iṣukṛdbhyaḥ
Ablativeiṣukṛtaḥ iṣukṛdbhyām iṣukṛdbhyaḥ
Genitiveiṣukṛtaḥ iṣukṛtoḥ iṣukṛtām
Locativeiṣukṛti iṣukṛtoḥ iṣukṛtsu

Compound iṣukṛt -

Adverb -iṣukṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria